Spirituality

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24

Posted on
Shrimad Bhagavad Gita 1. 24

Attachment In Any Form Makes One Weak and Diverts His Mind From Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24 सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24|| sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam||24|| Shloka Translation BG – Ch. 1- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23

Posted on
Shrimad Bhagavad Gita 1. 23

Following Dharma and Total Surrenderance to God Is the Greatest Strength Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23|| yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ|| 23||  Shloka Translation BG – Ch. 1- Ver. 23: I’d like to see […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 21 & 22

Posted on
Shrimad Bhagavad Gita 1. 21 and 22

“Love” is the Greatest & Sacred Bond that “God & Devotee share” Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 21 & 22  अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 21|| यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22|| Arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta || 21|| yāvadetān nirīkṣhe […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 15

Posted on
Shrimad Bhagavad Gita 1. 15

Challenges Are Part of Life – One Should Learn to Stand and Face Them Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 15 पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15|| pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ|| 15||  Shloka Translation BG – Ch. 1- Ver. 15: Hrishikesha […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 14

Posted on
Shrimad Bhagavad Gita 1. 14

A Leader Under All Circumstances Needs To Be Enthusiastic & Fearless Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 14 तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ|| 14||  Shloka Translation BG – Ch. 1- Ver. 14: Then from […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 13

Posted on
Shrimad Bhagavad Gita 1. 13

Leader’s Attitude & Approach Has a Huge Impact on Followers  Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 13 तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13|| tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat || 13||  Shloka Translation BG – Ch. 1- Ver. 13: Following that, conches, kettledrums, bugles, trumpets, and […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 12

Posted on
Shrimad Bhagavad Gita 1. 12

Lack of Internal Confidence Leads to Dependency on Many External Factors Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 12 तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān|| 12||  Shloka Translation BG – Ch. 1- Ver. 12: The wonderful grandfather […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 11

Posted on
Shrimad Bhagavad Gita 1. 11

Knowing One’s Strengths And Working On Them, Is Important In Any Situation Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 11 अयनेषु च सर्वेषु यथाभागमवस्थिता: | भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi|| 11|| Shloka Translation BG – Ch. 1- Ver. 11: Duryodhana said: Therefore, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 8

Posted on
Shrimad Bhagavad Gita 1.8

Emotionally Im-balanced State of Mind Leads to Im-balance in Everything Else Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 8 भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: | अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8|| Bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha|| 8||  Shloka Translation BG – Ch. 1- Ver. 8: Duryodhana said: We have victorious […]