Category: Narayaneeyam

Narayaneeyam Dashakam 36

PARASURAMA AVATHAARAM (The incarnation of Lord Parasurama) The incarnation of Lord Parasurama is shown in the 36th Dashakam of Narayaneeyam. In order to destroy the world’s wicked and evil kings, Lord Vishnu took on the form of Lord Parasurama. He was born as the son of sage Jamadagni. He...

Narayaneeyam Dashakam 35

Rama Avatharam (incarnation as Rama) नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभे: कायमुच्चै: क्षिप्त्वाङ्गुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥१॥ niitassugriivamaitriiM tadanu hanumataa dundubheH kaayamuchchaiH kshiptvaanguShThena bhuuyO luluvitha yugapatpatriNaasapta saalaan | hatvaa sugriiva ghaatOdyata-matulabalaM vaalinaM vyaajavR^ittyaa varShaavelaamanaiShiirviraha taralitastvaM matangaashramaante || 1 || Bhattathiri illustrates...

Narayaneeyam Dashakam 34

The story of Rama up until his encounter with Lord Hanuman is told in this Dasakam. गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥१॥ giirvaaNairarthyamaanO dashamukhanidhanaM kOsaleShvR^ishyashR^inge putriiyaamiShTimiShTvaa daduShi dasharathakshmaabhR^ite paayasaagryam | tadbhuktyaa tatpurandhriiShvapi tisR^iShu samaM jaatagarbhaasu...

5 Rules for Chanting Narayaneeyam

Understanding the Sacred Discipline: Key Rules for Chanting Narayaneeyam to Invoke Divine Grace and Inner Peace June 9, 2025: Narayaneeyam is a revered Sanskrit devotional text comprising 1036 verses composed by the great scholar and devotee Melpathur Narayana Bhattathiri. It is a condensed version of the Bhagavata Purana and...

Narayaneeyam Dashakam 33

The Story on the life of Ambareesha वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीष: । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥१॥ vaivasvataakhya manuputra nabhaaga jaatanaabhaaganaamaka narendra sutO(a)mbariiShaH | saptaarNavaavR^ita mahiidayitO(a)pi reme tvatsangiShu tvayi cha magnamanaassadaiva || 1|| This verse highlights King Ambarisha’s complete devotion to God despite his great wealth and influence in...

Narayana Kavacham: Divine Armor of Protection – Benefits and Shlokas

Introduction The Narayana Kavacham is a powerful Sanskrit stotra (hymn) from the Srimad Bhagavatam (Canto 6, Chapter 8) that acts as a spiritual armor for protection. Composed as a conversation between Sage Vishwarupa and King Indra, this kavacham invokes the divine energies of Lord Vishnu in his various forms...

Narayaneeyam Dashakam 32

MATSYA AVATHARAM (Incarnation of Fish) पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्स: किल मत्स्यरूपम् ॥१॥ puraa hayagriiva mahaasureNa ShaShThaantaraantOdyadakaaNDakalpe | nidrOnmukha brahma mukhaaddhR^iteShu vedeShvadhitsaH kila matsyaruupam || 1 || In the sixth Manvantara, a great cosmic cycle (a Kalpa) was nearing its end when Brahmā woke up to find...

Narayaneeyam Dashakam 31

Mahābali’s Surrender: When Ego Meets the Divine प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥ priityaa daityastava tanumahaH prekshaNaat sarvathaa(a)pi tvaamaaraadhyannajita rachayanna~njaliM sa~njagaada | mattaH kiM te samabhilaShitaM viprasuunO vada tvaM vyaktaM bhaktaM bhavanamavaniiM vaa(a)pi...

Narayaneeyam Dashakam 30

Lord Vishnu’s transformation into Lord Vamana शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनु: क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीत: ॥१॥ shakreNa sanyati hatO(a)pi balirmahaatmaa shukreNa jiivitatanuH kratuvardhitOShmaa | vikraantimaan bhayaniliina suraaM trilOkiiM chakre vashe sa tava chakramukhaadabhiitaH || 1|| After being restored by his preceptor Shukracharya...

Narayaneeyam Dashakam 29

The Theft of Nectar and the Defeat of the Asuras उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावा- दुद्यत्स्वयूथ्यकलहा दितिजा बभूवु: ॥१॥ udgachChatastava karaadamR^itaM haratsu daityeShu taanasharaNaananuniiya devaan | sadyastirOdadhitha deva bhavatprabhaavaat udyatsvayuuthya kalahaa ditijaa babhuuvuH || 1 || Demons, also known as Daityas, quickly seized the...