Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 22

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Body Should be Doing It’s Duties and Consciousness Should be Immersed in the Divine न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन | नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि || 3.22|| na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana nānavāptam avāptavyaṁ varta eva cha karmaṇi|| 22|| Shloka Translation BG – Ch. 3- Ver. 22: In […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 21

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) A Leader Should Lead Others By His Actions यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || 3.21|| yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate|| 3.21|| Shloka Translation BG – Ch. 3- Ver. 21: King Janaka and others acquired excellence by carrying out their […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 20

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) A Leader Should Set an Example to Others by His Actions कर्मणैव हि संसिद्धिमास्थिता जनकादय: | लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || 3.20|| karmaṇaiva hi sansiddhim āsthitā janakādayaḥ loka-saṅgraham evāpi sampaśhyan kartum arhasi|| 3.20|| Shloka Translation BG – Ch. 3- Ver. 20: King Janaka and others acquired excellence by carrying out their assigned tasks. You […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 19

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) By Performing Actions without Attachment One Attains The Supreme तस्मादसक्त: सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: || 3.19|| tasmād asaktaḥ satataṁ kāryaṁ karma samāchara asakto hyācharan karma param āpnoti pūruṣhaḥ || 3.19|| Shloka Translation BG – Ch. 3- Ver. 19: As a result, give up attachment and perform activities […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 18

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Who is Just Interested in the Eternal Essence Loses All Sense of Doership नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: || 3.18|| naiva tasya kṛitenārtho nākṛiteneha kaśhchana na chāsya sarva-bhūteṣhu kaśhchid artha-vyapāśhrayaḥ|| 3.18|| Shloka Translation BG – Ch. 3- Ver. 18: There is nothing to gain here by […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 17

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Put an End to Your Desires and You Need No One and Nothing to Make You Happy यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || 3.17|| yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate|| 3.17|| Shloka Translation BG – Ch. 3- Ver. 17: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 16

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Follow the System of Evolution and Should Protect Both His Inner Nature and Outer As Well एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || 3.16|| evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati || 3.16|| Shloka Translation BG – Ch. 3- Ver. 16: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 15

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Divine is Eternally Present in Acts of Sacrifice कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || 3.15|| karma brahmodbhavaṁ viddhi brahmākṣhara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣhṭhitam|| 3.15|| Shloka Translation BG – Ch. 3- Ver. 15: The Vedas contain descriptions of human responsibilities, and the Vedas themselves are manifestations […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 14

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If We Look at the Big Picture All Nature and Life is Interdependent अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: | यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: || 3.14|| annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ|| 3.14|| Shloka Translation BG – Ch. 3- Ver. 14: All beings are formed from food, and food is created […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 11

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Highest Good is Achieved When Each One Does Their Proper Roles In Higher Scheme of Things देवान्भावयतानेन ते देवा भावयन्तु व: | परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || 3.11|| devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha|| 3.11|| Shloka Translation BG – Ch. 3- Ver. 11: The celestial gods will […]