Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 10

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Performing Yajna is the way to Prosperity & Fulfillment of Wishes सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: | अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || 3.10|| saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk|| 3.10|| Shloka Translation BG – Ch. 3- Ver. 10: Brahma created people, together with their responsibilities, at the beginning of […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 8

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Doing Responsibilities as Prescribed in Vedas is the Path to Spiritual Progress नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || 3.8|| niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ||3.8|| Shloka Translation BG – Ch. 3- Ver. 8: As a result, you […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 7

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Exercise Control Over Sense Organs and Perform Actions Without Expectations यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || 3.7|| yas tvindriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate|| 3.7|| Shloka Translation BG – Ch. 3- Ver. 7: But, O Arjuna, the one who controls his senses with his […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 6

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Renunciation at the Psychological Level is Important Than Renunciation at the Physical Level कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 3.6|| karmendriyāṇi sanyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate || 3.6|| Shloka Translation BG – Ch. 3- Ver. 6: A hypocrite is someone who […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 5

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Body Should Be Active and the Mind Should Be Immersed in Divine Consciousness न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 3.5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ|| 3.5|| Shloka Translation BG – Ch. 3- Ver. 5: No one can remain […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 4

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Physical Renunciation Is Not the Solution for Spiritual Progress न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || 3.4|| na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute na cha sannyasanād eva siddhiṁ samadhigachchhati|| 3.4|| Shloka Translation BG – Ch. 3- Ver. 4: By simply refraining from working, one cannot acquire freedom from karmic […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 3

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Our Goal & Focus Should be to be One With Divine श्रीभगवानुवाच | लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3.3|| śhrī bhagavān uvācha loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām||3.3|| Shloka Translation BG – Ch. 3- Ver. 3: Shri Krishna said, “O sinless […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 2

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When in Confused State of Mind Always Look to Higher self For Guidance अर्जुन उवाच | व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 3.2|| Arjuna uvācha vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyā|| 3.2|| Shloka Translation BG – Ch. 3- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 1

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) What Determines An Action As Good or Bad is the Intention Behind The Act अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || 3.1|| Arjuna uvācha jyāyasī chet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava|| 3.1|| Shloka Translation BG – Ch. […]