Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 29

Posted on
Bhagavad Gita - krishna

Knowing About Soul/Divine Essence is a Matter of Great Fortune & Only Few Can Realize it आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्य: | आश्चर्यवच्चैनमन्य: शृ्णोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2.29|| āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit|| 2.29|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 28

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Nature of the Body is “Temporary” So One Should Not Grieve About it अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना || 2.28|| avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanānyeva tatra kā paridevanā|| 2.28|| Shloka Translation BG – Ch. 2- Ver. 28: O Bharata, all bodies are hidden in the beginning and […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 27

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Why Worry About That ‘Which is and Will be’ Born Again & Again जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || 2.27|| jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha tasmād aparihārye ’rthe na tvaṁ śhochitum arhasi|| 2.27|| Shloka Translation BG – Ch. 2- Ver. 27: For […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 23

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Soul Cannot Be Destroyed नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक: | न चैनं क्लेदयन्त्यापो न शोषयति मारुत: || 2.23|| nainaṁ chhindanti śhastrāṇi nainaṁ dahati pāvakaḥ na chainaṁ kledayantyāpo na śhoṣhayati mārutaḥ|| 2.23|| Shloka Translation BG – Ch. 2- Ver. 23: Weapons cannot pierce this (the eternal essence/soul), nor can fire burn it, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 18

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body is Perishable & Can be Destroyed but the Soul is Imperishable & Indestructible अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 2.18|| antavanta ime dehā nityasyoktāḥ śharīriṇaḥ anāśhino ’prameyasya tasmād yudhyasva bhārata||2.18|| Shloka Translation BG – Ch. 2- Ver. 18: O Bharata’s descendant Only the physical body perishes; […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 17

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul Can Neither be Created Nor Destroyed, It was, It is and It Will Always be There अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || 2.17|| avināśhi tu tadviddhi yena sarvam idaṁ tatam vināśham avyayasyāsya na kaśhchit kartum arhati|| 2.17|| Shloka Translation BG – Ch. 2- Ver. 17: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 15

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Permanent Happiness Can Only be Attained in Union With Divine यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || 2.15|| yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛitatvāya kalpate|| 2.15|| Shloka Translation BG – Ch. 2- Ver. 15: That individual, O Arjun, greatest of men, who is […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 14

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Nothing, No One & No Situation is Permanent in This Material World मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 2.14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tans-titikṣhasva bhārata|| 2.14|| Shloka Translation BG – Ch. 2- Ver. 14: The contact between the senses and the sense objects, son of Kunti, causes transitory […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 13

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body Goes Through Changes But the Soul Remains Eternal and Unchanged देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 2.13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati|| 2.13|| Shloka Translation BG – Ch. 2- Ver. 13: Similarly to how the embodied soul […]