Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 46

Posted on
Shrimad Bhagavad Gita 1. 46

When In Confusion Always Turn Inwards Towards Higher self for Guidance Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 46 सञ्जय उवाच | एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानस: || 46|| sañjaya uvācha evam uktvārjunaḥ saṅkhye rathopastha upāviśhat visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ|| 46||  Shloka Translation BG – Ch. 1- Ver. 46: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 45

Posted on
Shrimad Bhagavad Gita 1. 45

Attachment Creates Illusions in Mind Thus One Cannot Know What is Right & Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 45 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्|| 45|| yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet|| 45||  Shloka Translation BG – Ch. 1- Ver. 45: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 43

Posted on
Shrimad Bhagavad Gita 1. 43

Unlawful Behaviour From Individual Level to Society Level Ends Up Everyone in Hell for Eternity Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 43 उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 43|| utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma|| 43||  Shloka Translation BG – Ch. 1- Ver. 43: Janardhana, I salute you (Krishna), […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 39

Posted on
Shrimad Bhagavad Gita 1. 39

A Deluded Mind Always Magnifies Problem Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 39  कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 39|| kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty uta 39||  Shloka Translation BG – Ch. 1- Ver. 39: When a dynasty falls apart, the rules and […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39

Posted on

Attachment Suppresses Viveka Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39 यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38|| कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39|| yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 36

Posted on
Shrimad Bhagavad Gita 1. 36

A Confused State of Mind Leads to Unnecessary Fears Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 36 पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: | तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 36|| pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava || 36|| […]