Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28

Posted on
Shrimad Bhagavad Gita 1. 28

Psychological Health (state of mind & emotion) has Direct Effect on Physical Health Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 Arjuna uvācha अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || 28|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति | arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam|| 28|| sīdanti mama gātrāṇi mukhaṁ cha […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 26

Posted on
Shrimad Bhagavad Gita 1. 26

A Person’s Thoughts Can Change At Any Moment of Time Unless They Are Regulated  Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 26  तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26|| श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि | tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā|| 26|| śhvaśhurān suhṛidaśh chaiva senayor […]

Spirituality

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24

Posted on
Shrimad Bhagavad Gita 1. 24

Attachment In Any Form Makes One Weak and Diverts His Mind From Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24 सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24|| sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam||24|| Shloka Translation BG – Ch. 1- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23

Posted on
Shrimad Bhagavad Gita 1. 23

Following Dharma and Total Surrenderance to God Is the Greatest Strength Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23|| yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ|| 23||  Shloka Translation BG – Ch. 1- Ver. 23: I’d like to see […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 15

Posted on
Shrimad Bhagavad Gita 1. 15

Challenges Are Part of Life – One Should Learn to Stand and Face Them Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 15 पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15|| pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ|| 15||  Shloka Translation BG – Ch. 1- Ver. 15: Hrishikesha […]