Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 9

Posted on
BG2.4

When In State of Indecision & Confusion It is Best to Depend on Guru for Guidance सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप | न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 2.9|| sañjaya uvācha evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha|| 2.9|| Shloka Translation BG – Ch. 2- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 8

Posted on
BG2.4

Image Courtesy (Krishna.org) When Man Finds Himself in Deep Sorrow Unable to Find a Way Out He Turns Towards Spirituality and Guru न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || 2.8|| na hi prapaśhyāmi mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām avāpya bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyam|| 2.8|| Shloka Translation BG – Ch. 2- Ver. 8: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 6

Posted on
BG2.4

Before Taking Any sort of Decision it is Very Important to Asses Consequences From Both Sides and Both Short Term and Long Term न चैतद्विद्म: कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु: | यानेव हत्वा न जिजीविषाम स्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || 2.6|| na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ yāneva hatvā […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 5

Posted on
BG2.4

(Image Courtesy: Krishna.org) To Lead a Happy & Peaceful Life Having a Clear Conscience is the First Step गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके | हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् || 5|| gurūnahatvā hi mahānubhāvān śhreyo bhoktuṁ bhaikṣhyamapīha loke hatvārtha-kāmāṁstu gurūnihaiva bhuñjīya bhogān rudhira-pradigdhān|| 5|| Shloka Translation BG – Ch. 2- Ver. 5: I […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 4

Posted on
BG2.4

अर्जुन उवाच | कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन | इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 2.4|| Arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana|| 4|| Shloka Translation BG – Ch. 2- Ver. 4: Arjuna said: How can I, O slayer of adversaries, unleash arrows in combat on men like Bheeshma and Dronacharya, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 3

Posted on
BG2.2

A Hopeful, Enthusiastic & Positive Attitude is Very Essential to Overcome the Weaknesses of Mind & Heart क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 2.3|| klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa || 2.3|| Shloka Translation BG – Ch. 2- Ver. 3: It is not fitting […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 2

Posted on
BG2.2

(Image courtesy Pinterest) Stability in Thinking & Decision Making is Very Important to Achieve Success Anywhere श्रीभगवानुवाच | कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2.2|| Shrī bhagavān uvācha kutastvā kaśhmalamidaṁ viṣhame samupasthitam anārya-juṣhṭamaswargyam akīrti-karam Arjuna|| 2.2|| Shloka Translation BG – Ch. 2- Ver. 2: How has this illusion overcome you in this hour of […]