Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 72

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Only Permanent Asset That Will Accompany Us after Death Is Our Spiritual Status एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 2.72|| eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛichchhati|| 2.72|| Shloka Translation BG – Ch. 2- Ver. 72: O Parth, the state of […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 71

Posted on

(Image Courtesy Mahanidhiswami) When Material Desires & ‘I’ is Absent One Can Attain Peace विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: | निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 2.71|| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ nirmamo nirahankāraḥ sa śhāntim adhigachchhati|| 2.71|| Shloka Translation BG – Ch. 2- Ver. 71: Perfect serenity is attained by the person who gives […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 70

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) To Remain Undisturbed in Every Situation One Has to Establish Himself in Divine Consciousness आपूर्यमाणमचलप्रतिष्ठं समुद्रमाप: प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || 2.70|| āpūryamāṇam achala-pratiṣhṭhaṁ samudram āpaḥ praviśhanti yadvat tadvat kāmā yaṁ praviśhanti sarve sa śhāntim āpnoti na kāma-kāmī|| 2.70|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ|| 2.69|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 68

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Learn to Restrain Senses From Their Objects तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.68|| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.68|| Shloka Translation BG – Ch. 2- Ver. 68: As a result, O powerful armed Arjuna, one who has restrained the senses from their […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 67

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Having a Goal is Essential Both in Material & Spiritual Path इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 2.67|| indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyate tadasya harati prajñāṁ vāyur nāvam ivāmbhasi|| 2.67|| Shloka Translation BG – Ch. 2- Ver. 67: Even one of the senses on which the mind […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 66

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Discipline In Lifestyle & Discipline of Mind Are Essential to Achieve Spiritual Goal नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् || 2.66|| nāsti buddhir-ayuktasya na chāyuktasya bhāvanā na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham|| 2.66|| Shloka Translation BG – Ch. 2- Ver. 66: An undisciplined individual, on the other […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 65

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Tranquility Leads to the Destruction of All Sorrows प्रसादे सर्वदु:खानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते || 2.65|| prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-chetaso hyāśhu buddhiḥ paryavatiṣhṭhate|| 65|| Shloka Translation BG – Ch. 2- Ver. 65: By divine grace, a person of quiet mind experiences a state of tranquilly in which all sorrows […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 64

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Mastery of ‘Mind & Senses’ Leads to Success in Spiritual Path रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 2.64|| rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charan ātma-vaśhyair-vidheyātmā prasādam adhigachchhati|| 2.64|| Shloka Translation BG – Ch. 2- Ver. 64: However, one who masters the mind and is free of attachment and repulsion, even when employing the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 63

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Desire is One Thing That Obstructs A Person From Progressing in Spiritual Path क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 2.63|| krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati|| 2.63|| Shloka Translation BG – Ch. 2- Ver. 63: Anger leads to delusion, which leads to memory loss, which leads to […]