Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 62
(Image Courtesy Mahanidhiswami) Having Our Thought Fixed on One Divine Goal Assures Our Spiritual Progress ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 2.62|| dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate || 2.62|| Shloka Translation BG – Ch. 2- Ver. 62: When a man thinks...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 61
(Image Courtesy Mahanidhiswami) Always Remaining Absorbed in Divine Consciousness is Meditation तानि सर्वाणि संयम्य युक्त आसीत मत्पर: | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || 2.61|| tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā|| 2.61|| Shloka Translation BG – Ch. 2- Ver. 61: They have...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 60
(Image Courtesy Mahanidhiswami) Always Immersing Oneself in Divine Consciousness is the Best Way to Stay on Spiritual Path यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 2.60|| yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ|| 2.60|| Shloka Translation BG – Ch. 2- Ver....
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 59
(Image Courtesy Mahanidhiswami) Having A Fixed Mind on Divine/Real Goal Helps in Developing Love Towards Divine and Detachment Towards Lower Vasanas विषया विनिवर्तन्ते निराहारस्य देहिन: | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || 2.59|| viṣhayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā nivartate|| 2.59|| Shloka Translation BG – Ch....
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 58
(Image Courtesy Mahanidhiswami) One Should Always Be Attentive in the World Knowing Limits, When & Where to Involve and When & Where to With-Draw यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.58|| yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.58|| Shloka Translation BG...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 56
(Image Courtesy Mahanidhiswami) Evolving Above Opposites is the Key to Staying Balanced दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: | वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 2.56|| duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate|| 2.56|| Shloka Translation BG – Ch. 2- Ver. 56: A sage of steady intellect is someone whose mind remains calm in the...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 55
(Image Courtesy Mahanidhiswami) One Who is Self Realized Attains a State of Perfect Balance श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 2.55|| śhrī bhagavān uvācha prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate|| 2.55|| Shloka Translation BG – Ch. 2- Ver. 55: The...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 51
(Image Courtesy Mahanidhiswami) Detachment Leads to Liberation कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: | जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 2.51|| karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam||2.51|| Shloka Translation BG – Ch. 2- Ver. 51: The enlightened, who are endowed with intellectual serenity, let go of their attachment...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 50
(Image Courtesy Mahanidhiswami) Yoga is the Art of Working Skillfully Without Attachment बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 2.50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛite tasmād yogāya yujyasva yogaḥ karmasu kauśhalam|| 2.50|| Shloka Translation BG – Ch. 2- Ver. 50: In this life, one who prudently...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 49
(Image Courtesy Mahanidhiswami) Doing the Duty and Leaving the Results to Lord is the Way to Peace & Balance in Life दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || 2.49|| dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjaya buddhau śharaṇam anvichchha kṛipaṇāḥ phala-hetavaḥ|| 2.49|| Shloka Translation BG – Ch. 2-...