Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 33
(Image Courtesy Mahanidhiswami) Inbuilt Tendencies Compel People to Act Against What is Right सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति ||3.33|| sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati|| 3.33|| Shloka Translation BG – Ch. 3- Ver. 33: Even wise individuals...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 31
(Image Courtesy Mahanidhiswami) Following Guru’s Teachings Sets Us Free From the Cycle of Karma ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: || 3.31|| ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥ śhraddhāvanto ’nasūyanto muchyante te ’pi karmabhiḥ|| 3.31|| Shloka Translation BG – Ch. 3- Ver. 31: Those...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 32
(Image Courtesy Mahanidhiswami) Rejecting Guru’s Teachings Leads to Destruction of One’s Own Self ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || 3.32|| ye tvetad abhyasūyanto nānutiṣhṭhanti me matam sarva-jñāna-vimūḍhāns tān viddhi naṣhṭān achetasaḥ|| 3.32|| Shloka Translation BG – Ch. 3- Ver. 32: Those who reject my teachings, however,...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 30
(Image Courtesy Mahanidhiswami) Performing Actions as an Offering to Lord Gives Peace मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: || 3.30|| mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasā nirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ|| 3.30|| Shloka Translation BG – Ch. 3- Ver. 30: Use your intellect to dedicate all of your...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 29
(Image Courtesy Mahanidhiswami) Able Leadership Clears Confusion and Gives Clarity प्रकृतेर्गुणसम्मूढा: सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || 3.29|| prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu tān akṛitsna-vido mandān kṛitsna-vin na vichālayet|| 3.29|| Shloka Translation BG – Ch. 3- Ver. 29: People who are fooled by prakriti’s gunaas are attached to gunaas...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 28
(Image Courtesy Mahanidhiswami) Having knowledge About Three Gunas and Karma Helps us Stay Unattached तत्त्ववित्तु महाबाहो गुणकर्मविभागयो: | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते || 3.28|| tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣhu vartanta iti matvā na sajjate || 3.28|| Shloka Translation BG – Ch. 3- Ver. 28: Illuminated...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 27
(Image Courtesy Mahanidhiswami) When We Know the Source False Assumptions Fade Away प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: | अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 3.27|| prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ ahankāra-vimūḍhātmā kartāham iti manyate || 3.27|| Shloka Translation BG – Ch. 3- Ver. 27: The three modes of material nature carry...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 26
(Image Courtesy Mahanidhiswami) The Wise Should Inspire the Ignorant by their Actions न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् || 3.26|| na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣhayet sarva-karmāṇi vidvān yuktaḥ samācharan|| 3.26|| Shloka Translation BG – Ch. 3- Ver. 26: By urging individuals to stop working, the wise...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 25
A Leader Should Act Without Attachment and for the Benefit of Society (Image Courtesy Mahanidhiswami) सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || 3.25|| saktāḥ karmaṇyavidvānso yathā kurvanti bhārata kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham|| 25|| Shloka Translation BG – Ch. 3- Ver. 25: O Bharata, just as an ignorant...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 23
(Image Courtesy Mahanidhiswami) Leader’s Actions Become Guidance to Others यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: | मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 3.23|| yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ|| 3.23|| Shloka Translation BG – Ch. 3- Ver. 23: So, O Parth, if I did...