Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 18

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body is Perishable & Can be Destroyed but the Soul is Imperishable & Indestructible अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 2.18|| antavanta ime dehā nityasyoktāḥ śharīriṇaḥ anāśhino ’prameyasya tasmād yudhyasva bhārata||2.18|| Shloka Translation BG – Ch. 2- Ver. 18: O Bharata’s descendant Only the physical body perishes; […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 16

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When We Start Looking at the Divinity that is All-Pervading Life Becomes Peaceful and Meaningful नासतो विद्यते भावो नाभावो विद्यते सत: | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 2.16|| nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ|| 2.16|| Shloka Translation BG – Ch. 2- Ver. 16: The unreal has no existence, and […]