Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 13
(Image Courtesy Mahanidhiswami) The Act of Offering Food to the Almighty Is a Way of Showing Our Gratitude to Him यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै: | भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || 3.13|| yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥ bhuñjate te tvaghaṁ pāpā ye pachantyātma-kāraṇāt|| 3.13|| Shloka Translation BG – Ch....
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 12
(Image Courtesy Mahanidhiswami) Sharing What Ever God Has Blessed Us With Others is Our Duty इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता: | तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: || 3.12|| iṣhṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ|| 3.12|| Shloka Translation BG –...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 11
(Image Courtesy Mahanidhiswami) Highest Good is Achieved When Each One Does Their Proper Roles In Higher Scheme of Things देवान्भावयतानेन ते देवा भावयन्तु व: | परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || 3.11|| devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha|| 3.11|| Shloka Translation BG – Ch. 3-...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 10
(Image Courtesy Mahanidhiswami) Performing Yajna is the way to Prosperity & Fulfillment of Wishes सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: | अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || 3.10|| saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk|| 3.10|| Shloka Translation BG – Ch. 3- Ver. 10: Brahma created people, together with...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 9
Every Act Performed in Higher Consciousness Without Expectations Leads to Spiritual Progress यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन: | तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचर || 3.9|| yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara|| 3.9|| Shloka Translation BG – Ch. 3- Ver. 9: Work must be performed as a...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 8
(Image Courtesy Mahanidhiswami) Doing Responsibilities as Prescribed in Vedas is the Path to Spiritual Progress नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || 3.8|| niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ||3.8|| Shloka Translation BG – Ch. 3-...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 7
(Image Courtesy Mahanidhiswami) One Should Exercise Control Over Sense Organs and Perform Actions Without Expectations यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || 3.7|| yas tvindriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate|| 3.7|| Shloka Translation BG – Ch. 3- Ver. 7: But, O Arjuna, the one...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 6
(Image Courtesy Mahanidhiswami) Renunciation at the Psychological Level is Important Than Renunciation at the Physical Level कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 3.6|| karmendriyāṇi sanyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate || 3.6|| Shloka Translation BG – Ch. 3- Ver....
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 5
(Image Courtesy Mahanidhiswami) Body Should Be Active and the Mind Should Be Immersed in Divine Consciousness न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 3.5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ|| 3.5|| Shloka Translation BG – Ch. 3-...
Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 4
(Image Courtesy Mahanidhiswami) Physical Renunciation Is Not the Solution for Spiritual Progress न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || 3.4|| na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute na cha sannyasanād eva siddhiṁ samadhigachchhati|| 3.4|| Shloka Translation BG – Ch. 3- Ver. 4: By simply refraining from working,...