Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 31

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Following Guru’s Teachings Sets Us Free From the Cycle of Karma ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: || 3.31|| ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥ śhraddhāvanto ’nasūyanto muchyante te ’pi karmabhiḥ|| 3.31|| Shloka Translation BG – Ch. 3- Ver. 31: Those who follow my teachings with deep […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 16

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Follow the System of Evolution and Should Protect Both His Inner Nature and Outer As Well एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || 3.16|| evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati || 3.16|| Shloka Translation BG – Ch. 3- Ver. 16: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 50

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Yoga is the Art of Working Skillfully Without Attachment बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 2.50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛite tasmād yogāya yujyasva yogaḥ karmasu kauśhalam|| 2.50|| Shloka Translation BG – Ch. 2- Ver. 50: In this life, one who prudently practices the science of work without […]

business

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 47

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Life Becomes Easy When Lived in Divine Consciousness कर्मण्येवाधिकारस्ते मा फलेषु कदाचन | मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि || 2.47 || karmaṇy-evādhikāras te mā phaleṣhu kadāchana mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇi || 2.47 || Shloka Translation BG – Ch. 2- Ver. 47: You have the right to carry out your responsibilities, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 39

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Knowledge alone is Not Enough One Needs to Implement the Knowledge in Action to Achieve Results एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि || 2.39|| eṣhā te ’bhihitā sānkhye buddhir yoge tvimāṁ śhṛiṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi|| 2.39|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 33

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Staying Focused on the Path of Svadharma Helps Us to Stay on the Path of Dharma अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 3.33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi|| 3.33|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 26

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Real ‘I’/Soul is Eternal So One Should Not Be Sorrowful अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2.26|| atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi|| 2.26|| Shloka Translation BG – Ch. 2- Ver. 26: Arjuna If, on the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 24

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The soul is Eternal and Ever Existing अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: || 2.24|| achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva cha nityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ sanātanaḥ|| 2.24|| Shloka Translation BG – Ch. 2- Ver. 24: Soul/divine essence is unbreakable, non-combustible, and can’t be wet or dried. It […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 22

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) ‘Death’ is Natural So Is ‘Rebirth’ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही || 2.22|| vāsānsi jīrṇāni yathā vihāya navāni gṛihṇāti naro ’parāṇi tathā śharīrāṇi vihāya jīrṇānya nyāni sanyāti navāni dehī|| 2.22|| Shloka Translation BG – Ch. 2- Ver. 22: As a person […]