Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 22

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) ‘Death’ is Natural So Is ‘Rebirth’ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही || 2.22|| vāsānsi jīrṇāni yathā vihāya navāni gṛihṇāti naro ’parāṇi tathā śharīrāṇi vihāya jīrṇānya nyāni sanyāti navāni dehī|| 2.22|| Shloka Translation BG – Ch. 2- Ver. 22: As a person […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 21

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) “You” Are The “SOUL” Not The Body वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुष: पार्थ कं घातयति हन्ति कम् || 2.21|| vedāvināśhinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣhaḥ pārtha kaṁ ghātayati hanti kam|| 2.21|| Shloka Translation BG – Ch. 2- Ver. 21: O Parth How can someone who understands […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 20

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul is Neither Born, nor Does it Ever Die; The Soul is Without Birth, Eternal, Immortal, and Ageless न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 2.20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 19

Posted on
Bhagavad Gita - krishna

The Soul is Eternal It Does Nothing Nor Does It Change य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2.19|| ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate|| 2.19|| Shloka Translation BG – Ch. 2- Ver. 19: The […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 16

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When We Start Looking at the Divinity that is All-Pervading Life Becomes Peaceful and Meaningful नासतो विद्यते भावो नाभावो विद्यते सत: | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 2.16|| nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ|| 2.16|| Shloka Translation BG – Ch. 2- Ver. 16: The unreal has no existence, and […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 13

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body Goes Through Changes But the Soul Remains Eternal and Unchanged देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 2.13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati|| 2.13|| Shloka Translation BG – Ch. 2- Ver. 13: Similarly to how the embodied soul […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 12

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Knowledge of the Self is the First Step To Remove all Sorrow न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा | न चैव न भविष्याम: सर्वे वयमत: परम् || 2.12|| na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param || 2.12|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 10

Posted on
BG1.2

(Image Courtesy Pinterest) Different Situations Come in Life With One Purpose to Make us Progress Spiritually तमुवाच हृषीकेश: प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || 10|| tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ|| 10|| Shloka Translation BG – Ch. 2- Ver. 10: O Dhritarashtra, Following that, amid both armies, Shree Krishna smiled and delivered the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 9

Posted on
BG2.4

When In State of Indecision & Confusion It is Best to Depend on Guru for Guidance सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप | न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 2.9|| sañjaya uvācha evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha|| 2.9|| Shloka Translation BG – Ch. 2- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 8

Posted on
BG2.4

Image Courtesy (Krishna.org) When Man Finds Himself in Deep Sorrow Unable to Find a Way Out He Turns Towards Spirituality and Guru न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || 2.8|| na hi prapaśhyāmi mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām avāpya bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyam|| 2.8|| Shloka Translation BG – Ch. 2- Ver. 8: […]