Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39
Attachment Suppresses Viveka Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39 यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38|| कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39|| yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam kathaṁ...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 36
A Confused State of Mind Leads to Unnecessary Fears Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 36 पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: | तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 36|| pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ...
Attachments Deviate A Person From The Path of Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 32 to 35
Attachments Deviate A Person From The Path of Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 32 – 35 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च || 32|| त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च आचार्या: पितर: पुत्रास्तथैव च पितामहा: आचार्या:...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28
Psychological Health (state of mind & emotion) has Direct Effect on Physical Health Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 Arjuna uvācha अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || 28|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति | arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam||...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 27
Ego the Root Cause of All Negative Qualities Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 27 तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || 27|| कृपया परयाविष्टो विषीदन्निदमब्रवीत् | tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān kṛipayā parayāviṣhṭo viṣhīdann idam abravīt|| 27|| Shloka Translation BG – Ch. 1- Ver. 27:...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 26
A Person’s Thoughts Can Change At Any Moment of Time Unless They Are Regulated Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 26 तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26|| श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि | tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23
Following Dharma and Total Surrenderance to God Is the Greatest Strength Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 23 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23|| yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ|| 23|| Shloka Translation BG – Ch. 1-...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 21 & 22
“Love” is the Greatest & Sacred Bond that “God & Devotee share” Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 21 & 22 अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 21|| यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22|| Arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 20
The More Skilled and Efficient One is the More Humble He Should Be Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 20 अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20|| हृषीकेशं तदा वाक्यमिदमाह महीपते | atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ ||20|| hṛiṣhīkeśhaṁ...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 19
Staying Committed to The Path of Dharma Is The Greatest Strength Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 19 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19|| sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan|| 19|| Shloka Translation BG – Ch....