Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 30

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Soul/Divine Essence is in Everyone & Everything It is Immortal & Body is Temporary देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || 2.30|| dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi|| 2.30|| Shloka Translation BG – Ch. 2- Ver. 30: O Bharata, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 26

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Real ‘I’/Soul is Eternal So One Should Not Be Sorrowful अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2.26|| atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi|| 2.26|| Shloka Translation BG – Ch. 2- Ver. 26: Arjuna If, on the […]