Category: Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 65

(Image Courtesy Mahanidhiswami) Tranquility Leads to the Destruction of All Sorrows प्रसादे सर्वदु:खानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते || 2.65|| prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-chetaso hyāśhu buddhiḥ paryavatiṣhṭhate|| 65|| Shloka Translation BG – Ch. 2- Ver. 65: By divine grace, a person of quiet mind experiences a state...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 64

(Image Courtesy Mahanidhiswami) Mastery of ‘Mind & Senses’ Leads to Success in Spiritual Path रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 2.64|| rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charan ātma-vaśhyair-vidheyātmā prasādam adhigachchhati|| 2.64|| Shloka Translation BG – Ch. 2- Ver. 64: However, one who masters the mind and is free of attachment...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 63

(Image Courtesy Mahanidhiswami) Desire is One Thing That Obstructs A Person From Progressing in Spiritual Path क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 2.63|| krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati|| 2.63|| Shloka Translation BG – Ch. 2- Ver. 63: Anger leads to delusion, which leads...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 62

(Image Courtesy Mahanidhiswami) Having Our Thought Fixed on One Divine Goal Assures Our Spiritual Progress ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 2.62|| dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate || 2.62|| Shloka Translation BG – Ch. 2- Ver. 62: When a man thinks...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 61

(Image Courtesy Mahanidhiswami) Always Remaining Absorbed in Divine Consciousness is Meditation तानि सर्वाणि संयम्य युक्त आसीत मत्पर: | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || 2.61|| tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā|| 2.61|| Shloka Translation BG – Ch. 2- Ver. 61: They have...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 60

(Image Courtesy Mahanidhiswami) Always Immersing Oneself in Divine Consciousness is the Best Way to Stay on Spiritual Path यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 2.60|| yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ|| 2.60|| Shloka Translation BG – Ch. 2- Ver....

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 59

(Image Courtesy Mahanidhiswami) Having A Fixed Mind on Divine/Real Goal Helps in Developing Love Towards Divine and Detachment Towards Lower Vasanas विषया विनिवर्तन्ते निराहारस्य देहिन: | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || 2.59|| viṣhayā vinivartante nirāhārasya dehinaḥ rasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā nivartate|| 2.59|| Shloka Translation BG – Ch....

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 58

(Image Courtesy Mahanidhiswami) One Should Always Be Attentive in the World Knowing Limits, When & Where to Involve and When & Where to With-Draw यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.58|| yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.58|| Shloka Translation BG...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 57

(Image Courtesy Mahanidhiswami) Detachment is a One Stop Solution to All Problems य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 2.57|| yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā|| 2.57|| Shloka Translation BG – Ch. 2- Ver. 57: He is a guru...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 56

(Image Courtesy Mahanidhiswami) Evolving Above Opposites is the Key to Staying Balanced दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: | वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 2.56|| duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥ vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate|| 2.56|| Shloka Translation BG – Ch. 2- Ver. 56: A sage of steady intellect is someone whose mind remains calm in the...