Category: Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 3

Our Goal & Focus Should be to be One With Divine श्रीभगवानुवाच | लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3.3|| śhrī bhagavān uvācha loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām||3.3|| Shloka Translation BG – Ch. 3- Ver. 3: Shri Krishna...

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 2

(Image Courtesy Mahanidhiswami) When in Confused State of Mind Always Look to Higher self For Guidance अर्जुन उवाच | व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 3.2|| Arjuna uvācha vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyā|| 3.2|| Shloka...

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 1

(Image Courtesy Mahanidhiswami) What Determines An Action As Good or Bad is the Intention Behind The Act अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || 3.1|| Arjuna uvācha jyāyasī chet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava||...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 72

(Image Courtesy Mahanidhiswami) The Only Permanent Asset That Will Accompany Us after Death Is Our Spiritual Status एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 2.72|| eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛichchhati|| 2.72|| Shloka Translation BG – Ch. 2- Ver....

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 71

(Image Courtesy Mahanidhiswami) When Material Desires & ‘I’ is Absent One Can Attain Peace विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: | निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 2.71|| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ nirmamo nirahankāraḥ sa śhāntim adhigachchhati|| 2.71|| Shloka Translation BG – Ch. 2- Ver. 71: Perfect serenity is...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 70

(Image Courtesy Mahanidhiswami) To Remain Undisturbed in Every Situation One Has to Establish Himself in Divine Consciousness आपूर्यमाणमचलप्रतिष्ठं समुद्रमाप: प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || 2.70|| āpūryamāṇam achala-pratiṣhṭhaṁ samudram āpaḥ praviśhanti yadvat tadvat kāmā yaṁ praviśhanti sarve sa śhāntim āpnoti na kāma-kāmī|| 2.70||...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ||...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 68

(Image Courtesy Mahanidhiswami) One Should Learn to Restrain Senses From Their Objects तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.68|| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.68|| Shloka Translation BG – Ch. 2- Ver. 68: As a result, O powerful armed Arjuna, one who...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 67

(Image Courtesy Mahanidhiswami) Having a Goal is Essential Both in Material & Spiritual Path इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 2.67|| indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyate tadasya harati prajñāṁ vāyur nāvam ivāmbhasi|| 2.67|| Shloka Translation BG – Ch. 2- Ver. 67: Even one of...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 66

(Image Courtesy Mahanidhiswami) Discipline In Lifestyle & Discipline of Mind Are Essential to Achieve Spiritual Goal नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् || 2.66|| nāsti buddhir-ayuktasya na chāyuktasya bhāvanā na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham|| 2.66|| Shloka Translation BG – Ch. 2- Ver. 66:...