Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 11: Vishwarupa Darshana Yogam Verses 1

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Once We Know Supremely Confidential Spiritual Knowledge, Every Illusion Will Be Dispelled अर्जुन उवाच | मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् | यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 11.1|| arjuna uvācha mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama|| 11.1|| Shloka Translation BG – Ch. 11- Ver. 1: You have spoken […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 42

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Only One Fraction Of The Divine Being, Pervades And Support This Entire Creation अथवा बहुनैतेन किं ज्ञातेन तवार्जुन | विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् || 10.42|| atha vā bahunaitena kiṁ jñātena tavārjuna viṣhṭabhyāham idaṁ kṛitsnam ekānśhena sthito jagat|| 10.42|| Shloka Translation BG – Ch. 10- Ver. 42: So, O Arjuna, why do you […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 41

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Whatever We See As Beautiful, Glorious, Or Powerful, It Is But A Spark Of Divine Splendour यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा | तत्देवावगच्छ त्वं मम तेजोंऽशसम्भवम् || 10.41|| yad yad vibhūtimat sattvaṁ śhrīmad ūrjitam eva vā tat tad evāvagachchha tvaṁ mama tejo ’nśha-sambhavam|| 10.41|| Shloka Translation BG – Ch. 10- Ver. 41: You should […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 40

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) There Is No End To Divine Manifestations नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया || 10.40|| nānto ’sti mama divyānāṁ vibhūtīnāṁ parantapa eṣha tūddeśhataḥ prokto vibhūter vistaro mayā|| 10.40|| Shloka Translation BG – Ch. 10- Ver. 40: My magnificent expressions are limitless, scorcher of foes. For what has […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 39

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is The Generating Seed Of All Living Beings, Without Him No Creature Moving Or Non-Moving Can Exist यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 10.39|| yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ charācharam|| 10.39|| Shloka Translation BG – […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 38

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is Punishment And He Is Proper Conduct Amongst Secrets He Is Silence, And In The Wise He Is Wisdom दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || 10.38|| daṇḍo damayatām asmi nītir asmi jigīṣhatām maunaṁ chaivāsmi guhyānāṁ jñānaṁ jñānavatām aham|| 10.38|| Shloka Translation BG – Ch. 10- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 37

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is Krishna, He Is Arjuna, He Is The Veda Vyasa Amongst The Sages, And Sukracharya वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: | मुनीनामप्यहं व्यास: कवीनामुशना कवि: || 10.37|| vṛiṣhṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañjayaḥ munīnām apyahaṁ vyāsaḥ kavīnām uśhanā kaviḥ|| 10.37|| Shloka Translation BG – Ch. 10- Ver. 37: I am Vaasudeva among the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 36

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is The Gambling Of The Cheats And The Splendour Of The Splendid. He Is The Victory Of The Victorious, The Resolve Of The Resolute, And The Virtue Of The Virtuous द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || 10.36|| dyūtaṁ chhalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 35

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is The Samaveda, He Is The Brihatsama Amongst Poetic Meters He Is Gayatri He Is The Margsheersha Month, And Of Seasons He Is Spring बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: || 10.35|| bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām aham māsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ kusumākaraḥ|| 10.35|| Shloka Translation BG – […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 10: Vibhuti Yogam Verses 34

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Divine Is The Death, And He Is The Origin Of Those Things That Are Yet To Be, He Is Fame, Prosperity, Fine Speech, Memory, Intelligence, Courage And Forgiveness मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 10.34|| mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatām kīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir […]