Narayaneeyam

Narayaneeyam Dashakam 31

Posted on
Guruvayoorappan

Mahābali’s Surrender: When Ego Meets the Divine प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥ priityaa daityastava tanumahaH prekshaNaat sarvathaa(a)pi tvaamaaraadhyannajita rachayanna~njaliM sa~njagaada | mattaH kiM te samabhilaShitaM viprasuunO vada tvaM vyaktaM bhaktaM bhavanamavaniiM vaa(a)pi sarvaM pradaasye ||1|| This shloka teaches […]

Narayaneeyam

Narayaneeyam Dashakam 30

Posted on
Guruvayoorappan

Lord Vishnu’s transformation into Lord Vamana शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनु: क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीत: ॥१॥ shakreNa sanyati hatO(a)pi balirmahaatmaa shukreNa jiivitatanuH kratuvardhitOShmaa | vikraantimaan bhayaniliina suraaM trilOkiiM chakre vashe sa tava chakramukhaadabhiitaH || 1|| After being restored by his preceptor Shukracharya after losing the battle to Indra, […]

Entertainment

Celebrate World Dance Day with Su-Tarang by Utsav Society

Posted on

April 3, 2025: As World Dance Day approaches, Odissi exponent Smt. Ranjana Gauhar presents her young and budding disciples to celebrate the occasion with a performance on Sunday, April 20, 2025, at Triveni Kala Sangam at 6:00 PM. This annual presentation, Su-Tarang, is conceptualized and propelled by Utsav Educational and Cultural Society, an organization founded […]

Narayaneeyam

Narayaneeyam Dashakam 29

Posted on
Guruvayoorappan

The Theft of Nectar and the Defeat of the Asuras उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावा- दुद्यत्स्वयूथ्यकलहा दितिजा बभूवु: ॥१॥ udgachChatastava karaadamR^itaM haratsu daityeShu taanasharaNaananuniiya devaan | sadyastirOdadhitha deva bhavatprabhaavaat udyatsvayuuthya kalahaa ditijaa babhuuvuH || 1 || Demons, also known as Daityas, quickly seized the nectar that Lord Vishnu, in his […]