Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 78:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When Shree Krishna And Arjuna Are United, There Will Unquestionably Be Unending Wealth, Success, Prosperity, And Righteousness यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: | तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम || 18.78|| yatra yogeśhvaraḥ kṛiṣhṇo yatra pārtho dhanur-dharaḥ tatra śhrīr vijayo bhūtir dhruvā nītir matir mama|| 18.78|| Shloka Translation BG – Ch. 18- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 77:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) There Are Moments When Grace Unexpectedly Comes Our Way If We Use It Wisely, We Can Fast Advance In Our Sadhana तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: | विस्मयो मे महानराजन्हृष्यामि च पुन: पुन: || 18.77|| tach cha sansmṛitya sansmṛitya rūpam aty-adbhutaṁ hareḥ vismayo ye mahān rājan hṛiṣhyāmi cha punaḥ punaḥ|| 18.77|| Shloka […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 76:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Who Hears The Gita From Krishna Himself, The Proper Source, Has Complete Krishna Consciousness राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: || 18.76|| rājan sansmṛitya sansmṛitya saṁvādam imam adbhutam keśhavārjunayoḥ puṇyaṁ hṛiṣhyāmi cha muhur muhuḥ|| 18.76|| Shloka Translation BG – Ch. 18- Ver. 76: I rejoice again and time […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 75:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Only Because Of The Generosity Of His Guru Did Sanjaya Get The Chance To Hear Shree Krishna, The Lord Of Yoga, Discuss The Ultimate Science Of Yoga व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् | योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् || 18.75|| vyāsa-prasādāch chhrutavān etad guhyam ahaṁ param yogaṁ yogeśhvarāt kṛiṣhṇāt sākṣhāt kathayataḥ svayam|| 18.75|| Shloka Translation BG – […]

Health

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 74:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) It Is Amazing That We Can Read A Text That Was Written By Ancient Rishis Thousands Of Years Ago सञ्जय उवाच | इत्यहं वासुदेवस्य पार्थस्य च महात्मन: | संवादमिममश्रौषमद्भुतं रोमहर्षणम् || 18.74|| sañjaya uvācha ity ahaṁ vāsudevasya pārthasya cha mahātmanaḥ saṁvādam imam aśhrauṣham adbhutaṁ roma-harṣhaṇam|| 74|| Shloka Translation BG – Ch. 18- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 73:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) It Was Not Just Shri Krishna’s Discourse, But His Grace That Erased Arjuna’s Ignorance अर्जुन उवाच | नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत | स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ||18. 73|| Arjuna uvācha naṣhṭo mohaḥ smṛitir labdhā tvat-prasādān mayāchyuta sthito ‘smi gata-sandehaḥ kariṣhye vachanaṁ tava|| 73|| Shloka Translation BG – Ch. 18- Ver. 73: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 72:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) It Is Only Natural For The Teacher To Ask About The Student’s Understanding Of The Subject Matter कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय || 18.72|| kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya|| 18.72|| Shloka Translation BG – Ch. 18- Ver. 72: O Arjuna, have you carefully […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 71:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) A Gita Student, In Shri Krishna’s Opinion Occupies A Position Similar To That Of A Great Sacrificer श्रद्धावाननसूयश्च शृणुयादपि यो नर: | सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् || 18.71|| śhraddhāvān anasūyaśh cha śhṛiṇuyād api yo naraḥ so ‘pi muktaḥ śhubhāñl lokān prāpnuyāt puṇya-karmaṇām|| 18.71|| Shloka Translation BG – Ch. 18- Ver. 71: Even those […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 70:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Greatest Form Of Sacrifice Somebody Can Make Is Said To Be The Sacrifice Of Knowledge अध्येष्यते च य इमं धर्म्यं संवादमावयो: | ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: || 18.70|| adhyeṣhyate cha ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣhṭaḥ syām iti me matiḥ|| 18.70|| Shloka Translation BG – Ch. 18- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 69:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Of The Most Precious Gifts We Can Give Is The Gift Of Spiritual Insight न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: | भविता न च मे तस्मादन्य: प्रियतरो भुवि || 18.69|| na cha tasmān manuṣhyeṣhu kaśhchin me priya-kṛittamaḥ bhavitā na cha me tasmād anyaḥ priyataro bhuvi|| 18.69|| Shloka Translation BG – Ch. 18- […]