Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 29

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

Knowing About Soul/Divine Essence is a Matter of Great Fortune & Only Few Can Realize it आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्य: | आश्चर्यवच्चैनमन्य: शृ्णोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2.29|| āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit|| 2.29|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 28

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) The Nature of the Body is “Temporary” So One Should Not Grieve About it अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना || 2.28|| avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanānyeva tatra kā paridevanā|| 2.28|| Shloka Translation BG – Ch. 2- Ver. 28: O Bharata, all bodies are hidden in the beginning and […]