Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ|| 2.69|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 29

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

Knowing About Soul/Divine Essence is a Matter of Great Fortune & Only Few Can Realize it आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्य: | आश्चर्यवच्चैनमन्य: शृ्णोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2.29|| āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit|| 2.29|| Shloka Translation BG – Ch. 2- […]