Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ|| 2.69|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 29

Posted on
Bhagavad Gita - krishna

Knowing About Soul/Divine Essence is a Matter of Great Fortune & Only Few Can Realize it आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्य: | आश्चर्यवच्चैनमन्य: शृ्णोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2.29|| āśhcharya-vat paśhyati kaśhchid enan āśhcharya-vad vadati tathaiva chānyaḥ āśhcharya-vach chainam anyaḥ śhṛiṇoti śhrutvāpyenaṁ veda na chaiva kaśhchit|| 2.29|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 26

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Real ‘I’/Soul is Eternal So One Should Not Be Sorrowful अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2.26|| atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi|| 2.26|| Shloka Translation BG – Ch. 2- Ver. 26: Arjuna If, on the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 25

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Body Changes & Perishes But The Soul is Eternal and Indestructible अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || 2.25|| avyakto ’yam achintyo ’yam avikāryo ’yam uchyate tasmādevaṁ viditvainaṁ nānuśhochitum arhasi|| 2.25|| Shloka Translation BG – Ch. 2- Ver. 25: This eternal essence (soul) is imperceptible, inexplicable, and unchanging. As a result, knowing this, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 24

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The soul is Eternal and Ever Existing अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: || 2.24|| achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva cha nityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ sanātanaḥ|| 2.24|| Shloka Translation BG – Ch. 2- Ver. 24: Soul/divine essence is unbreakable, non-combustible, and can’t be wet or dried. It […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 23

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Soul Cannot Be Destroyed नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक: | न चैनं क्लेदयन्त्यापो न शोषयति मारुत: || 2.23|| nainaṁ chhindanti śhastrāṇi nainaṁ dahati pāvakaḥ na chainaṁ kledayantyāpo na śhoṣhayati mārutaḥ|| 2.23|| Shloka Translation BG – Ch. 2- Ver. 23: Weapons cannot pierce this (the eternal essence/soul), nor can fire burn it, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 22

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) ‘Death’ is Natural So Is ‘Rebirth’ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही || 2.22|| vāsānsi jīrṇāni yathā vihāya navāni gṛihṇāti naro ’parāṇi tathā śharīrāṇi vihāya jīrṇānya nyāni sanyāti navāni dehī|| 2.22|| Shloka Translation BG – Ch. 2- Ver. 22: As a person […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 21

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) “You” Are The “SOUL” Not The Body वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुष: पार्थ कं घातयति हन्ति कम् || 2.21|| vedāvināśhinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣhaḥ pārtha kaṁ ghātayati hanti kam|| 2.21|| Shloka Translation BG – Ch. 2- Ver. 21: O Parth How can someone who understands […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 20

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul is Neither Born, nor Does it Ever Die; The Soul is Without Birth, Eternal, Immortal, and Ageless न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 2.20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 19

Posted on
Bhagavad Gita - krishna

The Soul is Eternal It Does Nothing Nor Does It Change य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2.19|| ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate|| 2.19|| Shloka Translation BG – Ch. 2- Ver. 19: The […]