Tag: balanced state of mind

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 2

(Image Courtesy Mahanidhiswami) When in Confused State of Mind Always Look to Higher self For Guidance अर्जुन उवाच | व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 3.2|| Arjuna uvācha vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyā|| 3.2|| Shloka...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 54

(Image Courtesy Mahanidhiswami) Balanced State of Mind Transforms the Person Inside-out अर्जुन उवाच | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 2.54|| Arjuna uvācha sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim|| 2.54|| Shloka Translation BG – Ch. 2-...

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 30

(Image Courtesy Mahanidhiswami) Soul/Divine Essence is in Everyone & Everything It is Immortal & Body is Temporary देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || 2.30|| dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi|| 2.30|| Shloka Translation BG –...