Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 58

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Always Be Attentive in the World Knowing Limits, When & Where to Involve and When & Where to With-Draw यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.58|| yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.58|| Shloka Translation BG – Ch. 2- Ver. 58: The […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 33

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Staying Focused on the Path of Svadharma Helps Us to Stay on the Path of Dharma अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 3.33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi|| 3.33|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 32

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswam) Challenges That We Face in Personal & Professional Life Open Doors For Spiritual and Material Development यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् || 2.32|| yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham|| 2.32|| Shloka Translation BG – Ch. 2- Ver. 32: O Parth, Happy are the warriors, […]