Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 36

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If used in Right Sense Even ‘Fear’ Can Help One Stick to the Path of Dharma अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: | निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 2.36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim|| 2.36|| Shloka Translation BG – Ch. 2- Ver. 36: Your opponents will use […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 34

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) To Progress Materially or Spiritually, One Has to Evolve Above The Consciousness of “I” and “My” अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | सम्भावितस्य चाकीर्ति र्मरणादतिरिच्यते || 2.34|| akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ’vyayām sambhāvitasya chākīrtir maraṇād atirichyate|| 2.34|| Shloka Translation BG – Ch. 2- Ver. 34: People will refer to you as […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 33

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Staying Focused on the Path of Svadharma Helps Us to Stay on the Path of Dharma अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 3.33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi|| 3.33|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 32

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswam) Challenges That We Face in Personal & Professional Life Open Doors For Spiritual and Material Development यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् || 2.32|| yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham|| 2.32|| Shloka Translation BG – Ch. 2- Ver. 32: O Parth, Happy are the warriors, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 31

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When Mind is Focused on Swadharma There is No Confusion स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || 2.31|| swa-dharmam api chāvekṣhya na vikampitum arhasi dharmyāddhi yuddhāch chhreyo ’nyat kṣhatriyasya na vidyate||2.31|| Shloka Translation BG – Ch. 2- Ver. 31: Furthermore, you should not be upset when thinking about your […]