Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 4

Posted on
BG2.4

अर्जुन उवाच | कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन | इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 2.4|| Arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana|| 4|| Shloka Translation BG – Ch. 2- Ver. 4: Arjuna said: How can I, O slayer of adversaries, unleash arrows in combat on men like Bheeshma and Dronacharya, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 37 & 38

Posted on
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 to 31

(Image courtesy krishna.org) Attachment Suppresses Viveka (Prudence) यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 1.37|| कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 1.38|| yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam|| 37|| kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana || 38|| Shloka […]