Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 20

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul is Neither Born, nor Does it Ever Die; The Soul is Without Birth, Eternal, Immortal, and Ageless न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 2.20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 19

Posted on
Bhagavad Gita - krishna

The Soul is Eternal It Does Nothing Nor Does It Change य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 2.19|| ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate|| 2.19|| Shloka Translation BG – Ch. 2- Ver. 19: The […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 18

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body is Perishable & Can be Destroyed but the Soul is Imperishable & Indestructible अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 2.18|| antavanta ime dehā nityasyoktāḥ śharīriṇaḥ anāśhino ’prameyasya tasmād yudhyasva bhārata||2.18|| Shloka Translation BG – Ch. 2- Ver. 18: O Bharata’s descendant Only the physical body perishes; […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 17

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul Can Neither be Created Nor Destroyed, It was, It is and It Will Always be There अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || 2.17|| avināśhi tu tadviddhi yena sarvam idaṁ tatam vināśham avyayasyāsya na kaśhchit kartum arhati|| 2.17|| Shloka Translation BG – Ch. 2- Ver. 17: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 16

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When We Start Looking at the Divinity that is All-Pervading Life Becomes Peaceful and Meaningful नासतो विद्यते भावो नाभावो विद्यते सत: | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 2.16|| nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ|| 2.16|| Shloka Translation BG – Ch. 2- Ver. 16: The unreal has no existence, and […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 15

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Permanent Happiness Can Only be Attained in Union With Divine यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || 2.15|| yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛitatvāya kalpate|| 2.15|| Shloka Translation BG – Ch. 2- Ver. 15: That individual, O Arjun, greatest of men, who is […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 14

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Nothing, No One & No Situation is Permanent in This Material World मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 2.14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tans-titikṣhasva bhārata|| 2.14|| Shloka Translation BG – Ch. 2- Ver. 14: The contact between the senses and the sense objects, son of Kunti, causes transitory […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 13

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Body Goes Through Changes But the Soul Remains Eternal and Unchanged देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 2.13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati|| 2.13|| Shloka Translation BG – Ch. 2- Ver. 13: Similarly to how the embodied soul […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 12

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Knowledge of the Self is the First Step To Remove all Sorrow न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा | न चैव न भविष्याम: सर्वे वयमत: परम् || 2.12|| na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param || 2.12|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 11

Posted on
BG2.2

(Image Courtesy Pinterest) Logic, Reason & Dharma Should be the Guiding Factors for Decision Making but not Emotions श्रीभगवानुवाच | अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे | गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || 2.11|| Shrī bhagavān uvācha aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ || 11|| Shloka Translation BG – Ch. 2- Ver. 11: The Supreme Lord said, “You are […]