Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 5
(Image Courtesy Mahanidhiswami) Body Should Be Active and the Mind Should Be Immersed in Divine Consciousness न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 3.5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ|| 3.5|| Shloka Translation BG – Ch. 3-...
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 42
Degradation of People From Dharma Leads to Individual, Societal & Spiritual Downfall Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 42 दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: | उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || 42|| doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ|| 42|| Shloka Translation BG – Ch. 1- Ver....