Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 46
(Image Courtesy Mahanidhiswami) Realizing the Divine and Showing Ways to Achieve it is the Essence of all Divine Scripts यावानर्थ उदपाने सर्वत: सम्प्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: || 2.46|| yāvān artha udapāne sarvataḥ samplutodake tāvānsarveṣhu vedeṣhu brāhmaṇasya vijānataḥ|| 2.46|| Shloka Translation BG – Ch. 2- Ver. 46: Whatever...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 45
(Image Courtesy Mahanidhiswami) Knowing The Real Self and Staying in that Consciousness Bestows One Everything त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 2.45|| trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān|| 2.45|| Shloka Translation BG – Ch. 2- Ver. 45: O Arjuna, the Vedas discuss the...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 44
(Image Courtesy Mahanidhiswami) Material Attractions & Desires Divert One From the Path of God Realization भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धि: समाधौ न विधीयते || 2.44|| bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate|| 2.44|| Shloka Translation BG – Ch. 2- Ver. 44: Those who are fond of pleasure and power,...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 42 & 43
(Image Courtesy Mahanidhiswami) Those Who Aim For Liberation Should Free Themselves From Desires यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: | वेदवादरता: पार्थ नान्यदस्तीति वादिन: || 2.42|| कामात्मान: स्वर्गपरा जन्मकर्मफलप्रदाम् | क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 2.43|| yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ|| 2.42|| kāmātmānaḥ swarga-parā janma-karma-phala-pradām kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ prati||...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 41
(Image Courtesy Mahanidhiswami) Having a Goal Helps Us Keep Focused and Progressive in Life व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || 2.41|| vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyinām || 2.41|| Shloka Translation BG – Ch. 2- Ver. 41: The determined persons’ thoughts are focused, and...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 39
(Image Courtesy Mahanidhiswami) Knowledge alone is Not Enough One Needs to Implement the Knowledge in Action to Achieve Results एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि || 2.39|| eṣhā te ’bhihitā sānkhye buddhir yoge tvimāṁ śhṛiṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi|| 2.39||...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 38
(Image Courtesy Mahanidhiswami) Do Your Duty Without Any Expectations & Treat Equally joy & Sorrow सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || 2.38|| sukha-duḥkhe same kṛitvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi|| 2.38|| Shloka Translation BG – Ch. 2- Ver. 38: Fight...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 37
(Image Courtesy Mahanidhiswami) One Should Go on Doing His Duty Keeping Aside Likes, Dislikes or the Outcome हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 2.37|| hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ|| 2.37|| Shloka Translation BG...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 36
(Image Courtesy Mahanidhiswami) If used in Right Sense Even ‘Fear’ Can Help One Stick to the Path of Dharma अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: | निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 2.36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim|| 2.36|| Shloka Translation BG – Ch. 2-...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 35
(Image Courtesy Mahanidhiswami) Deviation From Svadharma Leads to Spiritual and Material Downfall भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 2.35|| bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam|| 2.35|| Shloka Translation BG – Ch. 2- Ver. 35: Great...