Mahābali’s Surrender: When Ego Meets the Divine प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥ priityaa daityastava tanumahaH prekshaNaat sarvathaa(a)pi tvaamaaraadhyannajita rachayanna~njaliM sa~njagaada | mattaH kiM te samabhilaShitaM viprasuunO vada tvaM vyaktaM bhaktaM bhavanamavaniiM vaa(a)pi...