Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 51

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Detachment Leads to Liberation कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: | जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 2.51|| karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam||2.51|| Shloka Translation BG – Ch. 2- Ver. 51: The enlightened, who are endowed with intellectual serenity, let go of their attachment to the fruits of their activities, […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 42 & 43

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Those Who Aim For Liberation Should Free Themselves From Desires यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: | वेदवादरता: पार्थ नान्यदस्तीति वादिन: || 2.42|| कामात्मान: स्वर्गपरा जन्मकर्मफलप्रदाम् | क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 2.43|| yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ|| 2.42|| kāmātmānaḥ swarga-parā janma-karma-phala-pradām kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ prati|| 2.43|| Shloka Translation BG – Ch. […]