Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 57

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Detachment is a One Stop Solution to All Problems य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 2.57|| yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā|| 2.57|| Shloka Translation BG – Ch. 2- Ver. 57: He is a guru with complete wisdom who remains unattached […]