Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 33

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Inbuilt Tendencies Compel People to Act Against What is Right सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति ||3.33|| sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati|| 3.33|| Shloka Translation BG – Ch. 3- Ver. 33: Even wise individuals work in accordance with their natures […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 11

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) Highest Good is Achieved When Each One Does Their Proper Roles In Higher Scheme of Things देवान्भावयतानेन ते देवा भावयन्तु व: | परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || 3.11|| devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha|| 3.11|| Shloka Translation BG – Ch. 3- Ver. 11: The celestial gods will […]