Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 48

Posted on
Bhagavad Gita - krishna --bhagavad gita dhyana shloka

(Image Courtesy Mahanidhiswami) To Evolve Above Dualities & Attachment One Should Always be in Divine Consciousness योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 2.48|| yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate|| 2.48|| Shloka Translation BG – Ch. 2- Ver. 48: O Dhananjaya, take […]