Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39

Posted on

Attachment Suppresses Viveka Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 38 and 39 यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38|| कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39|| yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum […]

Bhagavad Gita

Attachments Deviate A Person From The Path of Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 32 to 35

Posted on
Shrimad Bhagavad Gita 1. 32 to 35

Attachments Deviate A Person From The Path of Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 32 – 35 किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च || 32|| त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च आचार्या: पितर: पुत्रास्तथैव च पितामहा: आचार्या: पितर: पुत्रास्तथैव च पितामहा: ||33|| मातुला: […]

Spirituality

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24

Posted on
Shrimad Bhagavad Gita 1. 24

Attachment In Any Form Makes One Weak and Diverts His Mind From Dharma Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 24 सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24|| sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam||24|| Shloka Translation BG – Ch. 1- Ver. […]