Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 4

Posted on
Shrimad Bhagavad Gita 1. 4

A Person With Imbalanced Mind Exaggerates The Reality & Becomes Fearful, Arrogant & Disrespectful Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verses 4 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानो विराटश्च द्रुपदश्च महारथ: || 4|| atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ|| 4||  Shloka Translation BG 1. 4: Duryodhana said: There are many […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 3

Posted on
Shrimad Bhagavad Gita 1. 3

Having a Balanced Mind Especially in Difficult Times is Very Important Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 3 पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। 3।। paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā ।। 3।।  Shloka Translation BG – Ch. 1- Ver. 3: Duryodhana said: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 2

Posted on
Shrimad Bhagavad Gita 1. 2

If You Are A Leader, Your Success Is Not Guaranteed Unless Everyone Shares The Same Vision As You सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।। Sañjaya uvācha dṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā āchāryamupasaṅgamya rājā vachanamabravīt ।। 2।।  Shloka Translation BG – Ch. 1- Ver. 2: Sanjaya said: When […]