(Image Courtesy Mahanidhiswami) One Who is Self Realized Attains a State of Perfect Balance श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 2.55|| śhrī bhagavān uvācha prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate|| 2.55|| Shloka Translation BG – Ch. 2- Ver. 55: The...