Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 55
(Image Courtesy Mahanidhiswami) One Who is Self Realized Attains a State of Perfect Balance श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 2.55|| śhrī bhagavān uvācha prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate|| 2.55|| Shloka Translation BG – Ch. 2- Ver. 55: The...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 54
(Image Courtesy Mahanidhiswami) Balanced State of Mind Transforms the Person Inside-out अर्जुन उवाच | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 2.54|| Arjuna uvācha sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim|| 2.54|| Shloka Translation BG – Ch. 2-...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 53
(Image Courtesy Mahanidhiswami) To Achieve Perfect State of Yoga, Only Qualification is to be Desireless श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 2.53|| śhruti-vipratipannā te yadā sthāsyati niśhchalā samādhāv-achalā buddhis tadā yogam avāpsyasi|| 2.53|| Shloka Translation BG – Ch. 2- Ver. 53: You will achieve the...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 51
(Image Courtesy Mahanidhiswami) Detachment Leads to Liberation कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: | जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 2.51|| karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam||2.51|| Shloka Translation BG – Ch. 2- Ver. 51: The enlightened, who are endowed with intellectual serenity, let go of their attachment...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 50
(Image Courtesy Mahanidhiswami) Yoga is the Art of Working Skillfully Without Attachment बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 2.50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛite tasmād yogāya yujyasva yogaḥ karmasu kauśhalam|| 2.50|| Shloka Translation BG – Ch. 2- Ver. 50: In this life, one who prudently...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 49
(Image Courtesy Mahanidhiswami) Doing the Duty and Leaving the Results to Lord is the Way to Peace & Balance in Life दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || 2.49|| dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjaya buddhau śharaṇam anvichchha kṛipaṇāḥ phala-hetavaḥ|| 2.49|| Shloka Translation BG – Ch. 2-...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 48
(Image Courtesy Mahanidhiswami) To Evolve Above Dualities & Attachment One Should Always be in Divine Consciousness योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 2.48|| yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate|| 2.48|| Shloka Translation BG – Ch....
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 46
(Image Courtesy Mahanidhiswami) Realizing the Divine and Showing Ways to Achieve it is the Essence of all Divine Scripts यावानर्थ उदपाने सर्वत: सम्प्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: || 2.46|| yāvān artha udapāne sarvataḥ samplutodake tāvānsarveṣhu vedeṣhu brāhmaṇasya vijānataḥ|| 2.46|| Shloka Translation BG – Ch. 2- Ver. 46: Whatever...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 45
(Image Courtesy Mahanidhiswami) Knowing The Real Self and Staying in that Consciousness Bestows One Everything त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 2.45|| trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān|| 2.45|| Shloka Translation BG – Ch. 2- Ver. 45: O Arjuna, the Vedas discuss the...
Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 44
(Image Courtesy Mahanidhiswami) Material Attractions & Desires Divert One From the Path of God Realization भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धि: समाधौ न विधीयते || 2.44|| bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate|| 2.44|| Shloka Translation BG – Ch. 2- Ver. 44: Those who are fond of pleasure and power,...