Shrimad Bhagavad Gita: Jnana Karm Sanyasa Yogam: Chapter 4: Verse 25
(Image Courtesy Mahanidhiswami) The offering of the Self to the Divine is the Highest Form of Worship दैवमेवापरे यज्ञं योगिन: पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 4.25|| daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāvapare yajñaṁ yajñenaivopajuhvati|| 4.25|| Shloka Translation BG – Ch. 4- Ver. 25: Some yogis worship deities by...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 21
(Image Courtesy Mahanidhiswami) You Become Detached From The Lower As You Gain Knowledge Of The Higher बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते || 5.21|| bāhya-sparśheṣhvasaktātmā vindatyātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣhayam aśhnute|| 5.21|| Shloka Translation BG – Ch. 5- Ver. 21: Those who are unattached to external...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 20
(Image Courtesy Mahanidhiswami) Frist Step To Renunciation Is To Stay As Witness To Pleasure And Pain न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित: || 5.20|| na prahṛiṣhyet priyaṁ prāpya nodvijet prāpya chāpriyam sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ|| 20|| Shloka Translation BG – Ch. 5- Ver. 20:...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 19
(Image Courtesy Mahanidhiswami) The Balance That Comes From Sacrificing Selfish Physiological Wants Transforms One’s Attitude Into That Of A God इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता: || 5.19|| ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥ nirdoṣhaṁ hi samaṁ...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 15
(Image Courtesy Mahanidhiswami) We Are Similar To Animals As Long As We Work With Bodily Identity नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: || 5.15|| nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥ ajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ|| 5.15|| Shloka Translation BG – Ch. 5-...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 14
(Image Courtesy Mahanidhiswami) The Divine Is The Lord Of The World And He Is Omnipotent And Controls The Entire Universe न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 5.14|| na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥ na karma-phala-saṅyogaṁ svabhāvas tu pravartate|| 5.14|| Shloka Translation...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 18
(Image Courtesy Mahanidhiswami) One Who Has Divine Knowledge Sees EveryOne And Every Form Of Life Equally विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिता: समदर्शिन: || 5.18|| vidyā-vinaya-sampanne brāhmaṇe gavi hastini śhuni chaiva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ|| 5.18|| Shloka Translation BG – Ch. 5- Ver. 18: With...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 13
(Image Courtesy Mahanidhiswami) Soul is Neither The Doer Nor The Cause of Anything सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 5.13|| sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhī nava-dvāre pure dehī naiva kurvan na kārayan|| 5.13|| Shloka Translation BG – Ch. 5- Ver. 13: The...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 17
(Image Courtesy Mahanidhiswami) When Ones Gains Knowledge About His Infinite Nature There Will Be No More Cravings तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 5.17|| tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ gachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ|| 5.17|| Shloka Translation BG – Ch. 5- Ver. 17: Those whose intellect is set on God, who is entirely engaged...
Shrimad Bhagavad Gita: Karma Sanyasa Yogam: Chapter 5: Verse 16
(Image Courtesy Mahanidhiswami) The Knowledge Of The Eternal Essence Does Not Create Anything New In Us It Just Reveals Our True Nature ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 5.16|| Jñānena Tu Tad Ajñānaṁ Yeṣhāṁ Nāśhitam Ātmanaḥ Teṣhām Āditya-Vaj Jñānaṁ Prakāśhayati Tat Param|| 5.16|| Shloka Translation...