Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 68:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Ishvara Is Assisted By The Teacher In His Mission To End Ignorance In The World य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: || 18.68|| ya idaṁ paramaṁ guhyaṁ mad-bhakteṣhv abhidhāsyati bhaktiṁ mayi parāṁ kṛitvā mām evaiṣhyaty asanśhayaḥ|| 18.68|| Shloka Translation BG – Ch. 18- Ver. 68: Those of […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 67:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If One Gives Up Their Material Responsibilities In The Context Of Sincere Devotion To God, It Is Not Sinful इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति || 18.67|| idaṁ te nātapaskyāya nābhaktāya kadāchana na chāśhuśhruṣhave vāchyaṁ na cha māṁ yo ‘bhyasūtayi|| 18.67|| Shloka Translation BG – […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 66:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Responsibilities, Obligations, Thoughts, And Deeds That Are Appropriate For Us Is What The Word Dharma Means सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || 18.66|| sarva-dharmān parityajya mām ekaṁ śharaṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā śhuchaḥ|| 18.66|| Shloka Translation BG – Ch. 18- Ver. 66: Give up […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 65:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Seeker Must Devote Themselves To Ishvara And Concentrate On Ishvara मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || 18.65|| man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣhyasi satyaṁ te pratijāne priyo ‘si me|| 18.65|| Shloka Translation BG – Ch. 18- Ver. 65: Be dedicated to […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 64:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Gita Refers To Individuals Found In Vedic And Puranic Literature सर्वगुह्यतमं भूय: शृणु मे परमं वच: | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् || 18.64|| sarva-guhyatamaṁ bhūyaḥ śhṛiṇu me paramaṁ vachaḥ iṣhṭo ‘si me dṛiḍham iti tato vakṣhyāmi te hitam|| 18.64|| Shloka Translation BG – Ch. 18- Ver. 64: Once […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 63:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) God Has Given The Soul With The Capacity To Choose Among Various Options इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु || 18.63|| iti te jñānam ākhyātaṁ guhyād guhyataraṁ mayā vimṛiśhyaitad aśheṣheṇa yathechchhasi tathā kuru|| 18.63|| Shloka Translation BG – Ch. 18- Ver. 63: I have revealed to you the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 62:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) In Order To Receive The Grace, The Soul Must First Qualify By Surrendering To God तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् || 18.62|| tam eva śharaṇaṁ gachchha sarva-bhāvena bhārata tat-prasādāt parāṁ śhāntiṁ sthānaṁ prāpsyasi śhāśhvatam|| 18.62|| Shloka Translation BG – Ch. 18- Ver. 62: O Bharata, give […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 61:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Our Position Will Always Be Under Divine Control, Highlighting The Dependence Of The Soul Upon God, Whether We Choose To Obey God Or Not ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया || 18.61|| īśhvaraḥ sarva-bhūtānāṁ hṛid-deśhe ‘rjuna tiṣhṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā|| 18.61|| Shloka Translation BG – Ch. 18- Ver. 61: […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 60:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) We Have Little Control Over How Our Fundamental Tendencies Affect Us However, There Is No Prospect For Liberation If There Is No Way Out Of This स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् || 18.60|| swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat|| 18.60|| […]

Bhagavad Gita

Shrimad Bhagavad Gita: Chapter 18: Mokṣha Sanyasa Yogam Verse 59:

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul Is Dependent On Many Facets Of God’s Creation Rather Than Living An Independent Life यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति || 18.59|| yad ahankāram āśhritya na yotsya iti manyase mithyaiṣha vyavasāyas te prakṛitis tvāṁ niyokṣhyati || 18.59|| Shloka Translation BG – Ch. 18- Ver. 59: You […]