Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ|| 2.69|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 7

Posted on
BG2.4

(Image Courtesy: Krishna.org) “Surrendering” to Guru is a One Stop Solution for All Problems Either Material or Spiritual कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वां धर्मसम्मूढचेता: | यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 2.7|| kārpaṇya-doṣhopahata-svabhāvaḥ pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ yach-chhreyaḥ syānniśhchitaṁ brūhi tanme śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam|| 2.7|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 43

Posted on
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 to 31

(Image courtesy krishna.org) Unlawful Behaviour From Individual Level to Society Level Ends Up Everyone in Hell for Eternity उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 1.43|| utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma|| 1.43|| Shloka Translation BG – Ch. 1- Ver. 43: Janardhana, I salute you (Krishna), According to what I’ve learnt, those who […]