Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 5

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Body Should Be Active and the Mind Should Be Immersed in Divine Consciousness न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 3.5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ|| 3.5|| Shloka Translation BG – Ch. 3- Ver. 5: No one can remain […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 4

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Physical Renunciation Is Not the Solution for Spiritual Progress न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || 3.4|| na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute na cha sannyasanād eva siddhiṁ samadhigachchhati|| 3.4|| Shloka Translation BG – Ch. 3- Ver. 4: By simply refraining from working, one cannot acquire freedom from karmic […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 3

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Our Goal & Focus Should be to be One With Divine श्रीभगवानुवाच | लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3.3|| śhrī bhagavān uvācha loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām||3.3|| Shloka Translation BG – Ch. 3- Ver. 3: Shri Krishna said, “O sinless […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 2

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) When in Confused State of Mind Always Look to Higher self For Guidance अर्जुन उवाच | व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 3.2|| Arjuna uvācha vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyā|| 3.2|| Shloka Translation BG – Ch. 3- Ver. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Karma Yogam: Chapter 3: Verse 1

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) What Determines An Action As Good or Bad is the Intention Behind The Act अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || 3.1|| Arjuna uvācha jyāyasī chet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava|| 3.1|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 72

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Only Permanent Asset That Will Accompany Us after Death Is Our Spiritual Status एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 2.72|| eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛichchhati|| 2.72|| Shloka Translation BG – Ch. 2- Ver. 72: O Parth, the state of […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 71

Posted on

(Image Courtesy Mahanidhiswami) When Material Desires & ‘I’ is Absent One Can Attain Peace विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: | निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 2.71|| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ nirmamo nirahankāraḥ sa śhāntim adhigachchhati|| 2.71|| Shloka Translation BG – Ch. 2- Ver. 71: Perfect serenity is attained by the person who gives […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 70

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) To Remain Undisturbed in Every Situation One Has to Establish Himself in Divine Consciousness आपूर्यमाणमचलप्रतिष्ठं समुद्रमाप: प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || 2.70|| āpūryamāṇam achala-pratiṣhṭhaṁ samudram āpaḥ praviśhanti yadvat tadvat kāmā yaṁ praviśhanti sarve sa śhāntim āpnoti na kāma-kāmī|| 2.70|| Shloka Translation BG – Ch. 2- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 69

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) For the One Who is Turned Inwards & Can Find Bliss There the Worldly Activities Become Meaningless या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 2.69|| yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ|| 2.69|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 68

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) One Should Learn to Restrain Senses From Their Objects तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 2.68|| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā|| 2.68|| Shloka Translation BG – Ch. 2- Ver. 68: As a result, O powerful armed Arjuna, one who has restrained the senses from their […]