Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 27

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Why Worry About That ‘Which is and Will be’ Born Again & Again जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || 2.27|| jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha tasmād aparihārye ’rthe na tvaṁ śhochitum arhasi|| 2.27|| Shloka Translation BG – Ch. 2- Ver. 27: For […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 22

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) ‘Death’ is Natural So Is ‘Rebirth’ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही || 2.22|| vāsānsi jīrṇāni yathā vihāya navāni gṛihṇāti naro ’parāṇi tathā śharīrāṇi vihāya jīrṇānya nyāni sanyāti navāni dehī|| 2.22|| Shloka Translation BG – Ch. 2- Ver. 22: As a person […]