Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 36

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If used in Right Sense Even ‘Fear’ Can Help One Stick to the Path of Dharma अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: | निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 2.36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim|| 2.36|| Shloka Translation BG – Ch. 2- Ver. 36: Your opponents will use […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 33

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Staying Focused on the Path of Svadharma Helps Us to Stay on the Path of Dharma अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 3.33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi|| 3.33|| Shloka Translation BG – Ch. […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 46

Posted on
BG1.2

When In Confusion Always Turn Inwards Towards Higher self for Guidance सञ्जय उवाच | एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानस: || 1.46|| sañjaya uvācha evam uktvārjunaḥ saṅkhye rathopastha upāviśhat visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ|| 1.46|| Shloka Translation BG – Ch. 1- Ver. 46: Sanjaya Said: As he spoke, Arjun put down his bow […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 45

Posted on
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 to 31

(Image courtesy krishna.org) Attachment Creates Illusions in Mind Thus One Cannot Know What is Right & Dharma यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्|| 1.45|| yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet|| 1.45|| Shloka Translation BG – Ch. 1- Ver. 45: It will be preferable if the sons […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 43

Posted on
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 to 31

(Image courtesy krishna.org) Unlawful Behaviour From Individual Level to Society Level Ends Up Everyone in Hell for Eternity उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 1.43|| utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma|| 1.43|| Shloka Translation BG – Ch. 1- Ver. 43: Janardhana, I salute you (Krishna), According to what I’ve learnt, those who […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 19

Posted on
Chapter 1: Verse 14

Staying Committed to The Path of Dharma Is The Greatest Strength स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 1.19|| sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan Shloka Translation BG – Ch. 1- Ver. 19: The thunderous sound echoed through the sky and earth, shattering the hearts of your […]