Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 36

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) If used in Right Sense Even ‘Fear’ Can Help One Stick to the Path of Dharma अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: | निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 2.36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim|| 2.36|| Shloka Translation BG – Ch. 2- Ver. 36: Your opponents will use […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 34

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) To Progress Materially or Spiritually, One Has to Evolve Above The Consciousness of “I” and “My” अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | सम्भावितस्य चाकीर्ति र्मरणादतिरिच्यते || 2.34|| akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ’vyayām sambhāvitasya chākīrtir maraṇād atirichyate|| 2.34|| Shloka Translation BG – Ch. 2- Ver. 34: People will refer to you as […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 33

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Staying Focused on the Path of Svadharma Helps Us to Stay on the Path of Dharma अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 3.33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi|| 3.33|| Shloka Translation BG – Ch. […]