Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 26

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Real ‘I’/Soul is Eternal So One Should Not Be Sorrowful अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 2.26|| atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi|| 2.26|| Shloka Translation BG – Ch. 2- Ver. 26: Arjuna If, on the […]

Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 20

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) The Soul is Neither Born, nor Does it Ever Die; The Soul is Without Birth, Eternal, Immortal, and Ageless न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 2.20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ […]