Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 32 – 35

Posted on
Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 28 to 31

(Image courtesy krishna.org) Attachments Deviate A Person From The Path of Dharma किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च || 32|| त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च आचार्या: पितर: पुत्रास्तथैव च पितामहा: ||33|| मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन || 34|| अपि त्रैलोक्यराज्यस्य हेतो: किं […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 27

Posted on
Image courtesy Krishan.org

(Image courtesy Krishan.org) Ego the Root Cause of All Negative Qualities तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || 27|| कृपया परयाविष्टो विषीदन्निदमब्रवीत् | tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān kṛipayā parayāviṣhṭo viṣhīdann idam abravīt Shloka Translation BG – Ch. 1- Ver. 27: Arjun, Kunti’s son, was overcome with compassion and great sorrow when he saw all […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 21 & 22

Posted on
Bg1.20

“Love” is the Greatest & Sacred Bond that “God & Devotee share” अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 1.21|| यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 1.22|| Arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān kairmayā saha yoddhavyam asmin raṇa-samudyame Shloka Translation BG – Ch. 1- […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 20

Posted on
Bg1.20

The More Skilled and Efficient One is, the More Humble He Should Be अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||1.20|| हृषीकेशं तदा वाक्यमिदमाह महीपते | atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate Shloka Translation BG – Ch. 1- Ver. 20: Arjun, Pandu’s son, took […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 14

Posted on
Chapter 1: Verse 14

A Leader Under All Circumstances Needs to Be Enthusiastic & Fearless तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 1.14|| tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ  Shloka Translation  BG – Ch. 1- Ver. 14: Then from the middle of the Pandava army seated in a beautiful chariot […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 13

Posted on
BG1.12

Leader’s Attitude & Approach Has a Huge Impact on Followers तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 1.13|| tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat Shloka Translation BG – Ch. 1- Ver. 13: Following that, conches, kettledrums, bugles, trumpets, and horns started making huge sounds, which combined to produce overwhelming sounds. Explanation […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 12

Posted on
BG1.12

 Lack of Internal Confidence Leads to Dependency on Many External Factors तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 1.12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān Shloka Translation BG – Ch. 1- Ver. 12: The wonderful patriarch Bheeshma, the grand old man of the Kuru dynasty, then roared […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 11

Posted on
duryodhana-drona BG 1.3

Knowing one’s Strengths and working on them, is Important in any situation अयनेषु च सर्वेषु यथाभागमवस्थिता: | भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ||1. 11|| ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi  Shloka Translation BG – Ch. 1- Ver. 11: Duryodhana said: Therefore, I call upon all the generals of the Kaurava army now […]

Bhagavad Gita

Shrimad Bhagavad Gita: Arjuna Vishada Yogam: Chapter 1: Verse 10

Posted on
Bhagavad Gita

An Internal Feeling of Insecurity Makes one Self Boast अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10|| aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam Shloka Translation BG – Ch. 1- Ver. 10: Duryodhana said: Unlike our army, which is infinitely capable of victory because of Bheeshma’s strength, the Pandavas army, which […]