Bhagavad Gita

Shrimad Bhagavad Gita: Sankhya Yogam: Chapter 2: Verse 54

Posted on
Bhagavad Gita - krishna

(Image Courtesy Mahanidhiswami) Balanced State of Mind Transforms the Person Inside-out अर्जुन उवाच | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 2.54|| Arjuna uvācha sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim|| 2.54|| Shloka Translation BG – Ch. 2- Ver. 54: Arjuna said: What is […]